Nirvanshatakam Karaoke (Ramesh Oza)

Nirvanshatakam Karaoke (Ramesh Oza)

800.00

मनोबुद्ध्यहंकारचित्तानि नाहं न च श्रोत्रजिह्वे न च घ्राणनेत्रे
न च व्योमभूमिर्न तेजो न वायुः चिदानंदरूपः शिवोऽहं शिवोऽहं
चिदानंदरूपः शिवोऽहं शिवोऽहं

  • Description
  • Additional information
  • Reviews (0)
  • Hindi Lyrics

Description

निर्वाणषटकम

मनोबुद्ध्यहंकारचित्तानि नाहं न च श्रोत्रजिह्वे न च घ्राणनेत्रे
न च व्योमभूमिर्न तेजो न वायुः चिदानंदरूपः शिवोऽहं शिवोऽहं
चिदानंदरूपः शिवोऽहं शिवोऽहं

न च प्राणसंज्ञो न वै पञ्चवायुः न वा सप्तधातुर्न वा पञ्चकोशाः
न वाक्पाणिपादं न चोपस्थपायू चिदानंदरूपः शिवोऽहं शिवोऽहं
चिदानंदरूपः शिवोऽहं शिवोऽहम्

न मे द्वेषरागौ न मे लोभमोहौ मदो नैव मे नैव मात्सर्यभावः।
न धर्मो न चार्थो न कामो न मोक्षः चिदानंदरूपः शिवोऽहं शिवोऽहं
चिदानंदरूपः शिवोऽहं शिवोऽहं

न पुण्यं न पापं न सौख्यं न दुःखम् न मंत्रो न तीर्थ न वेदा न यज्ञाः
अहं भोजनं नैव भोज्यं न भोक्ता चिदानंदरूपः शिवोऽहं शिवोऽहं
चिदानंदरूपः शिवोऽहं शिवोऽहं

न मे मृत्युशंका न मे जातिभेदः पिता नैव मे नैव माता न जन्म
न बन्धुर्न मित्रं गुरुर्नैव शिष्यः चिदानंदरूपः शिवोऽहं शिवोऽहं
चिदानंदरूपः शिवोऽहं शिवोऽहं

अहं निर्विकल्पो निराकाररूपः विभुर्व्याप्य सर्वत्र सर्वेन्द्रियाणाम्।
सदा मे समत्वं न मुक्तिर्न बन्धः चिदानंदरूपः शिवोऽहं शिवोऽहं
चिदानंदरूपः शिवोऽहं शिवोऽहं
चिदानंदरूपः शिवोऽहं शिवोऽहं
चिदानंदरूपः शिवोऽहं शिवोऽहं

Additional information

Singer

Mood

Hindi Devotional

Reviews

There are no reviews yet.


Only logged in customers who have purchased this product may leave a review.

निर्वाणषटकम

मनोबुद्ध्यहंकारचित्तानि नाहं न च श्रोत्रजिह्वे न च घ्राणनेत्रे
न च व्योमभूमिर्न तेजो न वायुः चिदानंदरूपः शिवोऽहं शिवोऽहं
चिदानंदरूपः शिवोऽहं शिवोऽहं

न च प्राणसंज्ञो न वै पञ्चवायुः न वा सप्तधातुर्न वा पञ्चकोशाः
न वाक्पाणिपादं न चोपस्थपायू चिदानंदरूपः शिवोऽहं शिवोऽहं
चिदानंदरूपः शिवोऽहं शिवोऽहम्

न मे द्वेषरागौ न मे लोभमोहौ मदो नैव मे नैव मात्सर्यभावः।
न धर्मो न चार्थो न कामो न मोक्षः चिदानंदरूपः शिवोऽहं शिवोऽहं
चिदानंदरूपः शिवोऽहं शिवोऽहं

न पुण्यं न पापं न सौख्यं न दुःखम् न मंत्रो न तीर्थ न वेदा न यज्ञाः
अहं भोजनं नैव भोज्यं न भोक्ता चिदानंदरूपः शिवोऽहं शिवोऽहं
चिदानंदरूपः शिवोऽहं शिवोऽहं

न मे मृत्युशंका न मे जातिभेदः पिता नैव मे नैव माता न जन्म
न बन्धुर्न मित्रं गुरुर्नैव शिष्यः चिदानंदरूपः शिवोऽहं शिवोऽहं
चिदानंदरूपः शिवोऽहं शिवोऽहं

अहं निर्विकल्पो निराकाररूपः विभुर्व्याप्य सर्वत्र सर्वेन्द्रियाणाम्।
सदा मे समत्वं न मुक्तिर्न बन्धः चिदानंदरूपः शिवोऽहं शिवोऽहं
चिदानंदरूपः शिवोऽहं शिवोऽहं
चिदानंदरूपः शिवोऽहं शिवोऽहं
चिदानंदरूपः शिवोऽहं शिवोऽहं