Madhurashatkam Karaoke With Hindi Lyrics

Madhurashatkam Karaoke With Hindi Lyrics

700.00

अधरं मधुरं वदनं मधुरं
नयनं मधुरं हसितं मधुरम् ।
हृदयं मधुरं गमनं मधुरं
मधुराधिपते रखिलं मधुरम् ॥ ॥

  • Description
  • Additional information
  • Reviews (0)
  • Hindi Lyrics

Description

अधरं मधुरं वदनं मधुरं
नयनं मधुरं हसितं मधुरम् ।
हृदयं मधुरं गमनं मधुरं
मधुराधिपते रखिलं मधुरम् ॥ ॥

अधरं मधुरं वदनं मधुरं
नयनं मधुरं हसितं मधुरम् ।
हृदयं मधुरं गमनं मधुरं
मधुराधिपते रखिलं मधुरम्
मधुराधिपते रखिलं मधुरम् ॥ ॥
वचनं मधुरं चरितं मधुरं
वसनं मधुरं वलितं मधुरम् ।
चलितं मधुरं भ्रमितं मधुरं
मधुराधिपते रखिलं मधुरम्
मधुराधिपतेरखिलं मधुरम् ॥ ॥
वेणुर्मधुरो रेणुर्मधुरः
पाणिर्मधुरः पादौ मधुरौ ।
नृत्यं मधुरं सख्यं मधुरं
मधुराधिपते रखिलं मधुरम्
मधुराधिपतेरखिलं मधुरम् ॥ ॥

गीतं मधुरं पीतं मधुरं
भुक्तं मधुरं सुप्तं मधुरम् ।
रूपं मधुरं तिलकं मधुरं
मधुराधिपते रखिलं मधुरम्
मधुराधिपतेरखिलं मधुरम् ॥ ॥

करणं मधुरं तरणं मधुरं
हरणं मधुरं रमणं मधुरम् ।
वमितं मधुरं शमितं मधुरं
मधुराधिपते रखिलं मधुरम्
मधुराधिपतेरखिलं मधुरम् ॥ ॥
गुञ्जा मधुरा माला मधुरा
यमुना मधुरा वीची मधुरा ।
सलिलं मधुरं कमलं मधुरं
मधुराधिपते रखिलं मधुरम्
मधुराधिपतेरखिलं मधुरम् ॥ ॥

गोपी मधुरा लीला मधुरा
युक्तं मधुरं मुक्तं मधुरम् ।
दृष्टं मधुरं शिष्टं मधुरं
मधुराधिपते रखिलं मधुरम्
मधुराधिपतेरखिलं मधुरम् ॥ ॥
गोपा मधुरा गावो मधुरा
यष्टिर्मधुरा सृष्टिर्मधुरा ।
दलितं मधुरं फलितं मधुरं
मधुराधिपते रखिलं मधुरम्
मधुराधिपतेरखिलं मधुरम् ॥ ॥
मधुराधिपते रखिलं मधुरम्
मधुराधिपतेरखिलं मधुरम् ॥ ॥

Additional information

Mood

Devotional

Reviews

There are no reviews yet.


Only logged in customers who have purchased this product may leave a review.

अधरं मधुरं वदनं मधुरं
नयनं मधुरं हसितं मधुरम् ।
हृदयं मधुरं गमनं मधुरं
मधुराधिपते रखिलं मधुरम् ॥ ॥

अधरं मधुरं वदनं मधुरं
नयनं मधुरं हसितं मधुरम् ।
हृदयं मधुरं गमनं मधुरं
मधुराधिपते रखिलं मधुरम्
मधुराधिपते रखिलं मधुरम् ॥ ॥
वचनं मधुरं चरितं मधुरं
वसनं मधुरं वलितं मधुरम् ।
चलितं मधुरं भ्रमितं मधुरं
मधुराधिपते रखिलं मधुरम्
मधुराधिपतेरखिलं मधुरम् ॥ ॥
वेणुर्मधुरो रेणुर्मधुरः
पाणिर्मधुरः पादौ मधुरौ ।
नृत्यं मधुरं सख्यं मधुरं
मधुराधिपते रखिलं मधुरम्
मधुराधिपतेरखिलं मधुरम् ॥ ॥

गीतं मधुरं पीतं मधुरं
भुक्तं मधुरं सुप्तं मधुरम् ।
रूपं मधुरं तिलकं मधुरं
मधुराधिपते रखिलं मधुरम्
मधुराधिपतेरखिलं मधुरम् ॥ ॥

करणं मधुरं तरणं मधुरं
हरणं मधुरं रमणं मधुरम् ।
वमितं मधुरं शमितं मधुरं
मधुराधिपते रखिलं मधुरम्
मधुराधिपतेरखिलं मधुरम् ॥ ॥
गुञ्जा मधुरा माला मधुरा
यमुना मधुरा वीची मधुरा ।
सलिलं मधुरं कमलं मधुरं
मधुराधिपते रखिलं मधुरम्
मधुराधिपतेरखिलं मधुरम् ॥ ॥

गोपी मधुरा लीला मधुरा
युक्तं मधुरं मुक्तं मधुरम् ।
दृष्टं मधुरं शिष्टं मधुरं
मधुराधिपते रखिलं मधुरम्
मधुराधिपतेरखिलं मधुरम् ॥ ॥
गोपा मधुरा गावो मधुरा
यष्टिर्मधुरा सृष्टिर्मधुरा ।
दलितं मधुरं फलितं मधुरं
मधुराधिपते रखिलं मधुरम्
मधुराधिपतेरखिलं मधुरम् ॥ ॥
मधुराधिपते रखिलं मधुरम्
मधुराधिपतेरखिलं मधुरम् ॥ ॥